The 5-Second Trick For bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ here ವೈ ಕಾಲಭೈರವಃ



नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११॥

Report this wiki page